सुबन्तावली ?सोमनन्दीश्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमनन्दीश्वरम् सोमनन्दीश्वरे सोमनन्दीश्वराणि
सम्बोधनम्सोमनन्दीश्वर सोमनन्दीश्वरे सोमनन्दीश्वराणि
द्वितीयासोमनन्दीश्वरम् सोमनन्दीश्वरे सोमनन्दीश्वराणि
तृतीयासोमनन्दीश्वरेण सोमनन्दीश्वराभ्याम् सोमनन्दीश्वरैः
चतुर्थीसोमनन्दीश्वराय सोमनन्दीश्वराभ्याम् सोमनन्दीश्वरेभ्यः
पञ्चमीसोमनन्दीश्वरात् सोमनन्दीश्वराभ्याम् सोमनन्दीश्वरेभ्यः
षष्ठीसोमनन्दीश्वरस्य सोमनन्दीश्वरयोः सोमनन्दीश्वराणाम्
सप्तमीसोमनन्दीश्वरे सोमनन्दीश्वरयोः सोमनन्दीश्वरेषु

समास सोमनन्दीश्वर

अव्यय ॰सोमनन्दीश्वरम् ॰सोमनन्दीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria