Declension table of ?somagrahaṇī

Deva

FeminineSingularDualPlural
Nominativesomagrahaṇī somagrahaṇyau somagrahaṇyaḥ
Vocativesomagrahaṇi somagrahaṇyau somagrahaṇyaḥ
Accusativesomagrahaṇīm somagrahaṇyau somagrahaṇīḥ
Instrumentalsomagrahaṇyā somagrahaṇībhyām somagrahaṇībhiḥ
Dativesomagrahaṇyai somagrahaṇībhyām somagrahaṇībhyaḥ
Ablativesomagrahaṇyāḥ somagrahaṇībhyām somagrahaṇībhyaḥ
Genitivesomagrahaṇyāḥ somagrahaṇyoḥ somagrahaṇīnām
Locativesomagrahaṇyām somagrahaṇyoḥ somagrahaṇīṣu

Compound somagrahaṇi - somagrahaṇī -

Adverb -somagrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria