सुबन्तावली ?सोमग्रहणी

Roma

स्त्रीएकद्विबहु
प्रथमासोमग्रहणी सोमग्रहण्यौ सोमग्रहण्यः
सम्बोधनम्सोमग्रहणि सोमग्रहण्यौ सोमग्रहण्यः
द्वितीयासोमग्रहणीम् सोमग्रहण्यौ सोमग्रहणीः
तृतीयासोमग्रहण्या सोमग्रहणीभ्याम् सोमग्रहणीभिः
चतुर्थीसोमग्रहण्यै सोमग्रहणीभ्याम् सोमग्रहणीभ्यः
पञ्चमीसोमग्रहण्याः सोमग्रहणीभ्याम् सोमग्रहणीभ्यः
षष्ठीसोमग्रहण्याः सोमग्रहण्योः सोमग्रहणीनाम्
सप्तमीसोमग्रहण्याम् सोमग्रहण्योः सोमग्रहणीषु

समास सोमग्रहणि सोमग्रहणी

अव्यय ॰सोमग्रहणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria