Declension table of ?somagaṇaka

Deva

MasculineSingularDualPlural
Nominativesomagaṇakaḥ somagaṇakau somagaṇakāḥ
Vocativesomagaṇaka somagaṇakau somagaṇakāḥ
Accusativesomagaṇakam somagaṇakau somagaṇakān
Instrumentalsomagaṇakena somagaṇakābhyām somagaṇakaiḥ somagaṇakebhiḥ
Dativesomagaṇakāya somagaṇakābhyām somagaṇakebhyaḥ
Ablativesomagaṇakāt somagaṇakābhyām somagaṇakebhyaḥ
Genitivesomagaṇakasya somagaṇakayoḥ somagaṇakānām
Locativesomagaṇake somagaṇakayoḥ somagaṇakeṣu

Compound somagaṇaka -

Adverb -somagaṇakam -somagaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria