सुबन्तावली ?सोमगणक

Roma

पुमान्एकद्विबहु
प्रथमासोमगणकः सोमगणकौ सोमगणकाः
सम्बोधनम्सोमगणक सोमगणकौ सोमगणकाः
द्वितीयासोमगणकम् सोमगणकौ सोमगणकान्
तृतीयासोमगणकेन सोमगणकाभ्याम् सोमगणकैः सोमगणकेभिः
चतुर्थीसोमगणकाय सोमगणकाभ्याम् सोमगणकेभ्यः
पञ्चमीसोमगणकात् सोमगणकाभ्याम् सोमगणकेभ्यः
षष्ठीसोमगणकस्य सोमगणकयोः सोमगणकानाम्
सप्तमीसोमगणके सोमगणकयोः सोमगणकेषु

समास सोमगणक

अव्यय ॰सोमगणकम् ॰सोमगणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria