Declension table of ?snigdhoṣṇa

Deva

MasculineSingularDualPlural
Nominativesnigdhoṣṇaḥ snigdhoṣṇau snigdhoṣṇāḥ
Vocativesnigdhoṣṇa snigdhoṣṇau snigdhoṣṇāḥ
Accusativesnigdhoṣṇam snigdhoṣṇau snigdhoṣṇān
Instrumentalsnigdhoṣṇena snigdhoṣṇābhyām snigdhoṣṇaiḥ snigdhoṣṇebhiḥ
Dativesnigdhoṣṇāya snigdhoṣṇābhyām snigdhoṣṇebhyaḥ
Ablativesnigdhoṣṇāt snigdhoṣṇābhyām snigdhoṣṇebhyaḥ
Genitivesnigdhoṣṇasya snigdhoṣṇayoḥ snigdhoṣṇānām
Locativesnigdhoṣṇe snigdhoṣṇayoḥ snigdhoṣṇeṣu

Compound snigdhoṣṇa -

Adverb -snigdhoṣṇam -snigdhoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria