सुबन्तावली ?स्निग्धोष्ण

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धोष्णः स्निग्धोष्णौ स्निग्धोष्णाः
सम्बोधनम्स्निग्धोष्ण स्निग्धोष्णौ स्निग्धोष्णाः
द्वितीयास्निग्धोष्णम् स्निग्धोष्णौ स्निग्धोष्णान्
तृतीयास्निग्धोष्णेन स्निग्धोष्णाभ्याम् स्निग्धोष्णैः स्निग्धोष्णेभिः
चतुर्थीस्निग्धोष्णाय स्निग्धोष्णाभ्याम् स्निग्धोष्णेभ्यः
पञ्चमीस्निग्धोष्णात् स्निग्धोष्णाभ्याम् स्निग्धोष्णेभ्यः
षष्ठीस्निग्धोष्णस्य स्निग्धोष्णयोः स्निग्धोष्णानाम्
सप्तमीस्निग्धोष्णे स्निग्धोष्णयोः स्निग्धोष्णेषु

समास स्निग्धोष्ण

अव्यय ॰स्निग्धोष्णम् ॰स्निग्धोष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria