Declension table of ?snigdhaśītarūkṣā

Deva

FeminineSingularDualPlural
Nominativesnigdhaśītarūkṣā snigdhaśītarūkṣe snigdhaśītarūkṣāḥ
Vocativesnigdhaśītarūkṣe snigdhaśītarūkṣe snigdhaśītarūkṣāḥ
Accusativesnigdhaśītarūkṣām snigdhaśītarūkṣe snigdhaśītarūkṣāḥ
Instrumentalsnigdhaśītarūkṣayā snigdhaśītarūkṣābhyām snigdhaśītarūkṣābhiḥ
Dativesnigdhaśītarūkṣāyai snigdhaśītarūkṣābhyām snigdhaśītarūkṣābhyaḥ
Ablativesnigdhaśītarūkṣāyāḥ snigdhaśītarūkṣābhyām snigdhaśītarūkṣābhyaḥ
Genitivesnigdhaśītarūkṣāyāḥ snigdhaśītarūkṣayoḥ snigdhaśītarūkṣāṇām
Locativesnigdhaśītarūkṣāyām snigdhaśītarūkṣayoḥ snigdhaśītarūkṣāsu

Adverb -snigdhaśītarūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria