सुबन्तावली ?स्निग्धशीतरूक्षा

Roma

स्त्रीएकद्विबहु
प्रथमास्निग्धशीतरूक्षा स्निग्धशीतरूक्षे स्निग्धशीतरूक्षाः
सम्बोधनम्स्निग्धशीतरूक्षे स्निग्धशीतरूक्षे स्निग्धशीतरूक्षाः
द्वितीयास्निग्धशीतरूक्षाम् स्निग्धशीतरूक्षे स्निग्धशीतरूक्षाः
तृतीयास्निग्धशीतरूक्षया स्निग्धशीतरूक्षाभ्याम् स्निग्धशीतरूक्षाभिः
चतुर्थीस्निग्धशीतरूक्षायै स्निग्धशीतरूक्षाभ्याम् स्निग्धशीतरूक्षाभ्यः
पञ्चमीस्निग्धशीतरूक्षायाः स्निग्धशीतरूक्षाभ्याम् स्निग्धशीतरूक्षाभ्यः
षष्ठीस्निग्धशीतरूक्षायाः स्निग्धशीतरूक्षयोः स्निग्धशीतरूक्षाणाम्
सप्तमीस्निग्धशीतरूक्षायाम् स्निग्धशीतरूक्षयोः स्निग्धशीतरूक्षासु

अव्यय ॰स्निग्धशीतरूक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria