Declension table of ?snigdhatama

Deva

NeuterSingularDualPlural
Nominativesnigdhatamam snigdhatame snigdhatamāni
Vocativesnigdhatama snigdhatame snigdhatamāni
Accusativesnigdhatamam snigdhatame snigdhatamāni
Instrumentalsnigdhatamena snigdhatamābhyām snigdhatamaiḥ
Dativesnigdhatamāya snigdhatamābhyām snigdhatamebhyaḥ
Ablativesnigdhatamāt snigdhatamābhyām snigdhatamebhyaḥ
Genitivesnigdhatamasya snigdhatamayoḥ snigdhatamānām
Locativesnigdhatame snigdhatamayoḥ snigdhatameṣu

Compound snigdhatama -

Adverb -snigdhatamam -snigdhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria