सुबन्तावली ?स्निग्धतम

Roma

नपुंसकम्एकद्विबहु
प्रथमास्निग्धतमम् स्निग्धतमे स्निग्धतमानि
सम्बोधनम्स्निग्धतम स्निग्धतमे स्निग्धतमानि
द्वितीयास्निग्धतमम् स्निग्धतमे स्निग्धतमानि
तृतीयास्निग्धतमेन स्निग्धतमाभ्याम् स्निग्धतमैः
चतुर्थीस्निग्धतमाय स्निग्धतमाभ्याम् स्निग्धतमेभ्यः
पञ्चमीस्निग्धतमात् स्निग्धतमाभ्याम् स्निग्धतमेभ्यः
षष्ठीस्निग्धतमस्य स्निग्धतमयोः स्निग्धतमानाम्
सप्तमीस्निग्धतमे स्निग्धतमयोः स्निग्धतमेषु

समास स्निग्धतम

अव्यय ॰स्निग्धतमम् ॰स्निग्धतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria