Declension table of ?snigdhamudga

Deva

MasculineSingularDualPlural
Nominativesnigdhamudgaḥ snigdhamudgau snigdhamudgāḥ
Vocativesnigdhamudga snigdhamudgau snigdhamudgāḥ
Accusativesnigdhamudgam snigdhamudgau snigdhamudgān
Instrumentalsnigdhamudgena snigdhamudgābhyām snigdhamudgaiḥ snigdhamudgebhiḥ
Dativesnigdhamudgāya snigdhamudgābhyām snigdhamudgebhyaḥ
Ablativesnigdhamudgāt snigdhamudgābhyām snigdhamudgebhyaḥ
Genitivesnigdhamudgasya snigdhamudgayoḥ snigdhamudgānām
Locativesnigdhamudge snigdhamudgayoḥ snigdhamudgeṣu

Compound snigdhamudga -

Adverb -snigdhamudgam -snigdhamudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria