सुबन्तावली ?स्निग्धमुद्ग

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धमुद्गः स्निग्धमुद्गौ स्निग्धमुद्गाः
सम्बोधनम्स्निग्धमुद्ग स्निग्धमुद्गौ स्निग्धमुद्गाः
द्वितीयास्निग्धमुद्गम् स्निग्धमुद्गौ स्निग्धमुद्गान्
तृतीयास्निग्धमुद्गेन स्निग्धमुद्गाभ्याम् स्निग्धमुद्गैः स्निग्धमुद्गेभिः
चतुर्थीस्निग्धमुद्गाय स्निग्धमुद्गाभ्याम् स्निग्धमुद्गेभ्यः
पञ्चमीस्निग्धमुद्गात् स्निग्धमुद्गाभ्याम् स्निग्धमुद्गेभ्यः
षष्ठीस्निग्धमुद्गस्य स्निग्धमुद्गयोः स्निग्धमुद्गानाम्
सप्तमीस्निग्धमुद्गे स्निग्धमुद्गयोः स्निग्धमुद्गेषु

समास स्निग्धमुद्ग

अव्यय ॰स्निग्धमुद्गम् ॰स्निग्धमुद्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria