Declension table of ?snigdhajana

Deva

MasculineSingularDualPlural
Nominativesnigdhajanaḥ snigdhajanau snigdhajanāḥ
Vocativesnigdhajana snigdhajanau snigdhajanāḥ
Accusativesnigdhajanam snigdhajanau snigdhajanān
Instrumentalsnigdhajanena snigdhajanābhyām snigdhajanaiḥ snigdhajanebhiḥ
Dativesnigdhajanāya snigdhajanābhyām snigdhajanebhyaḥ
Ablativesnigdhajanāt snigdhajanābhyām snigdhajanebhyaḥ
Genitivesnigdhajanasya snigdhajanayoḥ snigdhajanānām
Locativesnigdhajane snigdhajanayoḥ snigdhajaneṣu

Compound snigdhajana -

Adverb -snigdhajanam -snigdhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria