सुबन्तावली ?स्निग्धजन

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धजनः स्निग्धजनौ स्निग्धजनाः
सम्बोधनम्स्निग्धजन स्निग्धजनौ स्निग्धजनाः
द्वितीयास्निग्धजनम् स्निग्धजनौ स्निग्धजनान्
तृतीयास्निग्धजनेन स्निग्धजनाभ्याम् स्निग्धजनैः स्निग्धजनेभिः
चतुर्थीस्निग्धजनाय स्निग्धजनाभ्याम् स्निग्धजनेभ्यः
पञ्चमीस्निग्धजनात् स्निग्धजनाभ्याम् स्निग्धजनेभ्यः
षष्ठीस्निग्धजनस्य स्निग्धजनयोः स्निग्धजनानाम्
सप्तमीस्निग्धजने स्निग्धजनयोः स्निग्धजनेषु

समास स्निग्धजन

अव्यय ॰स्निग्धजनम् ॰स्निग्धजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria