Declension table of ?snehavimarditā

Deva

FeminineSingularDualPlural
Nominativesnehavimarditā snehavimardite snehavimarditāḥ
Vocativesnehavimardite snehavimardite snehavimarditāḥ
Accusativesnehavimarditām snehavimardite snehavimarditāḥ
Instrumentalsnehavimarditayā snehavimarditābhyām snehavimarditābhiḥ
Dativesnehavimarditāyai snehavimarditābhyām snehavimarditābhyaḥ
Ablativesnehavimarditāyāḥ snehavimarditābhyām snehavimarditābhyaḥ
Genitivesnehavimarditāyāḥ snehavimarditayoḥ snehavimarditānām
Locativesnehavimarditāyām snehavimarditayoḥ snehavimarditāsu

Adverb -snehavimarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria