सुबन्तावली ?स्नेहविमर्दिता

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहविमर्दिता स्नेहविमर्दिते स्नेहविमर्दिताः
सम्बोधनम्स्नेहविमर्दिते स्नेहविमर्दिते स्नेहविमर्दिताः
द्वितीयास्नेहविमर्दिताम् स्नेहविमर्दिते स्नेहविमर्दिताः
तृतीयास्नेहविमर्दितया स्नेहविमर्दिताभ्याम् स्नेहविमर्दिताभिः
चतुर्थीस्नेहविमर्दितायै स्नेहविमर्दिताभ्याम् स्नेहविमर्दिताभ्यः
पञ्चमीस्नेहविमर्दितायाः स्नेहविमर्दिताभ्याम् स्नेहविमर्दिताभ्यः
षष्ठीस्नेहविमर्दितायाः स्नेहविमर्दितयोः स्नेहविमर्दितानाम्
सप्तमीस्नेहविमर्दितायाम् स्नेहविमर्दितयोः स्नेहविमर्दितासु

अव्यय ॰स्नेहविमर्दितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria