Declension table of ?snehavatā

Deva

FeminineSingularDualPlural
Nominativesnehavatā snehavate snehavatāḥ
Vocativesnehavate snehavate snehavatāḥ
Accusativesnehavatām snehavate snehavatāḥ
Instrumentalsnehavatayā snehavatābhyām snehavatābhiḥ
Dativesnehavatāyai snehavatābhyām snehavatābhyaḥ
Ablativesnehavatāyāḥ snehavatābhyām snehavatābhyaḥ
Genitivesnehavatāyāḥ snehavatayoḥ snehavatānām
Locativesnehavatāyām snehavatayoḥ snehavatāsu

Adverb -snehavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria