सुबन्तावली ?स्नेहवता

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहवता स्नेहवते स्नेहवताः
सम्बोधनम्स्नेहवते स्नेहवते स्नेहवताः
द्वितीयास्नेहवताम् स्नेहवते स्नेहवताः
तृतीयास्नेहवतया स्नेहवताभ्याम् स्नेहवताभिः
चतुर्थीस्नेहवतायै स्नेहवताभ्याम् स्नेहवताभ्यः
पञ्चमीस्नेहवतायाः स्नेहवताभ्याम् स्नेहवताभ्यः
षष्ठीस्नेहवतायाः स्नेहवतयोः स्नेहवतानाम्
सप्तमीस्नेहवतायाम् स्नेहवतयोः स्नेहवतासु

अव्यय ॰स्नेहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria