Declension table of ?snehasaṃskṛta

Deva

MasculineSingularDualPlural
Nominativesnehasaṃskṛtaḥ snehasaṃskṛtau snehasaṃskṛtāḥ
Vocativesnehasaṃskṛta snehasaṃskṛtau snehasaṃskṛtāḥ
Accusativesnehasaṃskṛtam snehasaṃskṛtau snehasaṃskṛtān
Instrumentalsnehasaṃskṛtena snehasaṃskṛtābhyām snehasaṃskṛtaiḥ snehasaṃskṛtebhiḥ
Dativesnehasaṃskṛtāya snehasaṃskṛtābhyām snehasaṃskṛtebhyaḥ
Ablativesnehasaṃskṛtāt snehasaṃskṛtābhyām snehasaṃskṛtebhyaḥ
Genitivesnehasaṃskṛtasya snehasaṃskṛtayoḥ snehasaṃskṛtānām
Locativesnehasaṃskṛte snehasaṃskṛtayoḥ snehasaṃskṛteṣu

Compound snehasaṃskṛta -

Adverb -snehasaṃskṛtam -snehasaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria