सुबन्तावली ?स्नेहसंस्कृत

Roma

पुमान्एकद्विबहु
प्रथमास्नेहसंस्कृतः स्नेहसंस्कृतौ स्नेहसंस्कृताः
सम्बोधनम्स्नेहसंस्कृत स्नेहसंस्कृतौ स्नेहसंस्कृताः
द्वितीयास्नेहसंस्कृतम् स्नेहसंस्कृतौ स्नेहसंस्कृतान्
तृतीयास्नेहसंस्कृतेन स्नेहसंस्कृताभ्याम् स्नेहसंस्कृतैः स्नेहसंस्कृतेभिः
चतुर्थीस्नेहसंस्कृताय स्नेहसंस्कृताभ्याम् स्नेहसंस्कृतेभ्यः
पञ्चमीस्नेहसंस्कृतात् स्नेहसंस्कृताभ्याम् स्नेहसंस्कृतेभ्यः
षष्ठीस्नेहसंस्कृतस्य स्नेहसंस्कृतयोः स्नेहसंस्कृतानाम्
सप्तमीस्नेहसंस्कृते स्नेहसंस्कृतयोः स्नेहसंस्कृतेषु

समास स्नेहसंस्कृत

अव्यय ॰स्नेहसंस्कृतम् ॰स्नेहसंस्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria