Declension table of ?snehapakva

Deva

MasculineSingularDualPlural
Nominativesnehapakvaḥ snehapakvau snehapakvāḥ
Vocativesnehapakva snehapakvau snehapakvāḥ
Accusativesnehapakvam snehapakvau snehapakvān
Instrumentalsnehapakvena snehapakvābhyām snehapakvaiḥ snehapakvebhiḥ
Dativesnehapakvāya snehapakvābhyām snehapakvebhyaḥ
Ablativesnehapakvāt snehapakvābhyām snehapakvebhyaḥ
Genitivesnehapakvasya snehapakvayoḥ snehapakvānām
Locativesnehapakve snehapakvayoḥ snehapakveṣu

Compound snehapakva -

Adverb -snehapakvam -snehapakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria