सुबन्तावली ?स्नेहपक्व

Roma

पुमान्एकद्विबहु
प्रथमास्नेहपक्वः स्नेहपक्वौ स्नेहपक्वाः
सम्बोधनम्स्नेहपक्व स्नेहपक्वौ स्नेहपक्वाः
द्वितीयास्नेहपक्वम् स्नेहपक्वौ स्नेहपक्वान्
तृतीयास्नेहपक्वेन स्नेहपक्वाभ्याम् स्नेहपक्वैः स्नेहपक्वेभिः
चतुर्थीस्नेहपक्वाय स्नेहपक्वाभ्याम् स्नेहपक्वेभ्यः
पञ्चमीस्नेहपक्वात् स्नेहपक्वाभ्याम् स्नेहपक्वेभ्यः
षष्ठीस्नेहपक्वस्य स्नेहपक्वयोः स्नेहपक्वानाम्
सप्तमीस्नेहपक्वे स्नेहपक्वयोः स्नेहपक्वेषु

समास स्नेहपक्व

अव्यय ॰स्नेहपक्वम् ॰स्नेहपक्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria