Declension table of ?snehaghaṭa

Deva

MasculineSingularDualPlural
Nominativesnehaghaṭaḥ snehaghaṭau snehaghaṭāḥ
Vocativesnehaghaṭa snehaghaṭau snehaghaṭāḥ
Accusativesnehaghaṭam snehaghaṭau snehaghaṭān
Instrumentalsnehaghaṭena snehaghaṭābhyām snehaghaṭaiḥ snehaghaṭebhiḥ
Dativesnehaghaṭāya snehaghaṭābhyām snehaghaṭebhyaḥ
Ablativesnehaghaṭāt snehaghaṭābhyām snehaghaṭebhyaḥ
Genitivesnehaghaṭasya snehaghaṭayoḥ snehaghaṭānām
Locativesnehaghaṭe snehaghaṭayoḥ snehaghaṭeṣu

Compound snehaghaṭa -

Adverb -snehaghaṭam -snehaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria