सुबन्तावली ?स्नेहघट

Roma

पुमान्एकद्विबहु
प्रथमास्नेहघटः स्नेहघटौ स्नेहघटाः
सम्बोधनम्स्नेहघट स्नेहघटौ स्नेहघटाः
द्वितीयास्नेहघटम् स्नेहघटौ स्नेहघटान्
तृतीयास्नेहघटेन स्नेहघटाभ्याम् स्नेहघटैः स्नेहघटेभिः
चतुर्थीस्नेहघटाय स्नेहघटाभ्याम् स्नेहघटेभ्यः
पञ्चमीस्नेहघटात् स्नेहघटाभ्याम् स्नेहघटेभ्यः
षष्ठीस्नेहघटस्य स्नेहघटयोः स्नेहघटानाम्
सप्तमीस्नेहघटे स्नेहघटयोः स्नेहघटेषु

समास स्नेहघट

अव्यय ॰स्नेहघटम् ॰स्नेहघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria