Declension table of ?snehabhāṇḍajīvin

Deva

MasculineSingularDualPlural
Nominativesnehabhāṇḍajīvī snehabhāṇḍajīvinau snehabhāṇḍajīvinaḥ
Vocativesnehabhāṇḍajīvin snehabhāṇḍajīvinau snehabhāṇḍajīvinaḥ
Accusativesnehabhāṇḍajīvinam snehabhāṇḍajīvinau snehabhāṇḍajīvinaḥ
Instrumentalsnehabhāṇḍajīvinā snehabhāṇḍajīvibhyām snehabhāṇḍajīvibhiḥ
Dativesnehabhāṇḍajīvine snehabhāṇḍajīvibhyām snehabhāṇḍajīvibhyaḥ
Ablativesnehabhāṇḍajīvinaḥ snehabhāṇḍajīvibhyām snehabhāṇḍajīvibhyaḥ
Genitivesnehabhāṇḍajīvinaḥ snehabhāṇḍajīvinoḥ snehabhāṇḍajīvinām
Locativesnehabhāṇḍajīvini snehabhāṇḍajīvinoḥ snehabhāṇḍajīviṣu

Compound snehabhāṇḍajīvi -

Adverb -snehabhāṇḍajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria