सुबन्तावली ?स्नेहभाण्डजीविन्

Roma

पुमान्एकद्विबहु
प्रथमास्नेहभाण्डजीवी स्नेहभाण्डजीविनौ स्नेहभाण्डजीविनः
सम्बोधनम्स्नेहभाण्डजीविन् स्नेहभाण्डजीविनौ स्नेहभाण्डजीविनः
द्वितीयास्नेहभाण्डजीविनम् स्नेहभाण्डजीविनौ स्नेहभाण्डजीविनः
तृतीयास्नेहभाण्डजीविना स्नेहभाण्डजीविभ्याम् स्नेहभाण्डजीविभिः
चतुर्थीस्नेहभाण्डजीविने स्नेहभाण्डजीविभ्याम् स्नेहभाण्डजीविभ्यः
पञ्चमीस्नेहभाण्डजीविनः स्नेहभाण्डजीविभ्याम् स्नेहभाण्डजीविभ्यः
षष्ठीस्नेहभाण्डजीविनः स्नेहभाण्डजीविनोः स्नेहभाण्डजीविनाम्
सप्तमीस्नेहभाण्डजीविनि स्नेहभाण्डजीविनोः स्नेहभाण्डजीविषु

समास स्नेहभाण्डजीवि

अव्यय ॰स्नेहभाण्डजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria