Declension table of ?snehānuvṛtti

Deva

FeminineSingularDualPlural
Nominativesnehānuvṛttiḥ snehānuvṛttī snehānuvṛttayaḥ
Vocativesnehānuvṛtte snehānuvṛttī snehānuvṛttayaḥ
Accusativesnehānuvṛttim snehānuvṛttī snehānuvṛttīḥ
Instrumentalsnehānuvṛttyā snehānuvṛttibhyām snehānuvṛttibhiḥ
Dativesnehānuvṛttyai snehānuvṛttaye snehānuvṛttibhyām snehānuvṛttibhyaḥ
Ablativesnehānuvṛttyāḥ snehānuvṛtteḥ snehānuvṛttibhyām snehānuvṛttibhyaḥ
Genitivesnehānuvṛttyāḥ snehānuvṛtteḥ snehānuvṛttyoḥ snehānuvṛttīnām
Locativesnehānuvṛttyām snehānuvṛttau snehānuvṛttyoḥ snehānuvṛttiṣu

Compound snehānuvṛtti -

Adverb -snehānuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria