सुबन्तावली ?स्नेहानुवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्नेहानुवृत्तिः स्नेहानुवृत्ती स्नेहानुवृत्तयः
सम्बोधनम्स्नेहानुवृत्ते स्नेहानुवृत्ती स्नेहानुवृत्तयः
द्वितीयास्नेहानुवृत्तिम् स्नेहानुवृत्ती स्नेहानुवृत्तीः
तृतीयास्नेहानुवृत्त्या स्नेहानुवृत्तिभ्याम् स्नेहानुवृत्तिभिः
चतुर्थीस्नेहानुवृत्त्यै स्नेहानुवृत्तये स्नेहानुवृत्तिभ्याम् स्नेहानुवृत्तिभ्यः
पञ्चमीस्नेहानुवृत्त्याः स्नेहानुवृत्तेः स्नेहानुवृत्तिभ्याम् स्नेहानुवृत्तिभ्यः
षष्ठीस्नेहानुवृत्त्याः स्नेहानुवृत्तेः स्नेहानुवृत्त्योः स्नेहानुवृत्तीनाम्
सप्तमीस्नेहानुवृत्त्याम् स्नेहानुवृत्तौ स्नेहानुवृत्त्योः स्नेहानुवृत्तिषु

समास स्नेहानुवृत्ति

अव्यय ॰स्नेहानुवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria