Declension table of snapana

Deva

MasculineSingularDualPlural
Nominativesnapanaḥ snapanau snapanāḥ
Vocativesnapana snapanau snapanāḥ
Accusativesnapanam snapanau snapanān
Instrumentalsnapanena snapanābhyām snapanaiḥ snapanebhiḥ
Dativesnapanāya snapanābhyām snapanebhyaḥ
Ablativesnapanāt snapanābhyām snapanebhyaḥ
Genitivesnapanasya snapanayoḥ snapanānām
Locativesnapane snapanayoḥ snapaneṣu

Compound snapana -

Adverb -snapanam -snapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria