सुबन्तावली स्नपन

Roma

पुमान्एकद्विबहु
प्रथमास्नपनः स्नपनौ स्नपनाः
सम्बोधनम्स्नपन स्नपनौ स्नपनाः
द्वितीयास्नपनम् स्नपनौ स्नपनान्
तृतीयास्नपनेन स्नपनाभ्याम् स्नपनैः स्नपनेभिः
चतुर्थीस्नपनाय स्नपनाभ्याम् स्नपनेभ्यः
पञ्चमीस्नपनात् स्नपनाभ्याम् स्नपनेभ्यः
षष्ठीस्नपनस्य स्नपनयोः स्नपनानाम्
सप्तमीस्नपने स्नपनयोः स्नपनेषु

समास स्नपन

अव्यय ॰स्नपनम् ॰स्नपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria