Declension table of ?snāvasantatā

Deva

FeminineSingularDualPlural
Nominativesnāvasantatā snāvasantate snāvasantatāḥ
Vocativesnāvasantate snāvasantate snāvasantatāḥ
Accusativesnāvasantatām snāvasantate snāvasantatāḥ
Instrumentalsnāvasantatayā snāvasantatābhyām snāvasantatābhiḥ
Dativesnāvasantatāyai snāvasantatābhyām snāvasantatābhyaḥ
Ablativesnāvasantatāyāḥ snāvasantatābhyām snāvasantatābhyaḥ
Genitivesnāvasantatāyāḥ snāvasantatayoḥ snāvasantatānām
Locativesnāvasantatāyām snāvasantatayoḥ snāvasantatāsu

Adverb -snāvasantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria