सुबन्तावली ?स्नावसन्तता

Roma

स्त्रीएकद्विबहु
प्रथमास्नावसन्तता स्नावसन्तते स्नावसन्तताः
सम्बोधनम्स्नावसन्तते स्नावसन्तते स्नावसन्तताः
द्वितीयास्नावसन्तताम् स्नावसन्तते स्नावसन्तताः
तृतीयास्नावसन्ततया स्नावसन्तताभ्याम् स्नावसन्तताभिः
चतुर्थीस्नावसन्ततायै स्नावसन्तताभ्याम् स्नावसन्तताभ्यः
पञ्चमीस्नावसन्ततायाः स्नावसन्तताभ्याम् स्नावसन्तताभ्यः
षष्ठीस्नावसन्ततायाः स्नावसन्ततयोः स्नावसन्ततानाम्
सप्तमीस्नावसन्ततायाम् स्नावसन्ततयोः स्नावसन्ततासु

अव्यय ॰स्नावसन्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria