Declension table of ?snānottīrṇa

Deva

MasculineSingularDualPlural
Nominativesnānottīrṇaḥ snānottīrṇau snānottīrṇāḥ
Vocativesnānottīrṇa snānottīrṇau snānottīrṇāḥ
Accusativesnānottīrṇam snānottīrṇau snānottīrṇān
Instrumentalsnānottīrṇena snānottīrṇābhyām snānottīrṇaiḥ snānottīrṇebhiḥ
Dativesnānottīrṇāya snānottīrṇābhyām snānottīrṇebhyaḥ
Ablativesnānottīrṇāt snānottīrṇābhyām snānottīrṇebhyaḥ
Genitivesnānottīrṇasya snānottīrṇayoḥ snānottīrṇānām
Locativesnānottīrṇe snānottīrṇayoḥ snānottīrṇeṣu

Compound snānottīrṇa -

Adverb -snānottīrṇam -snānottīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria