सुबन्तावली ?स्नानोत्तीर्ण

Roma

पुमान्एकद्विबहु
प्रथमास्नानोत्तीर्णः स्नानोत्तीर्णौ स्नानोत्तीर्णाः
सम्बोधनम्स्नानोत्तीर्ण स्नानोत्तीर्णौ स्नानोत्तीर्णाः
द्वितीयास्नानोत्तीर्णम् स्नानोत्तीर्णौ स्नानोत्तीर्णान्
तृतीयास्नानोत्तीर्णेन स्नानोत्तीर्णाभ्याम् स्नानोत्तीर्णैः स्नानोत्तीर्णेभिः
चतुर्थीस्नानोत्तीर्णाय स्नानोत्तीर्णाभ्याम् स्नानोत्तीर्णेभ्यः
पञ्चमीस्नानोत्तीर्णात् स्नानोत्तीर्णाभ्याम् स्नानोत्तीर्णेभ्यः
षष्ठीस्नानोत्तीर्णस्य स्नानोत्तीर्णयोः स्नानोत्तीर्णानाम्
सप्तमीस्नानोत्तीर्णे स्नानोत्तीर्णयोः स्नानोत्तीर्णेषु

समास स्नानोत्तीर्ण

अव्यय ॰स्नानोत्तीर्णम् ॰स्नानोत्तीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria