Declension table of ?smārtaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesmārtaprāyaścittam smārtaprāyaścitte smārtaprāyaścittāni
Vocativesmārtaprāyaścitta smārtaprāyaścitte smārtaprāyaścittāni
Accusativesmārtaprāyaścittam smārtaprāyaścitte smārtaprāyaścittāni
Instrumentalsmārtaprāyaścittena smārtaprāyaścittābhyām smārtaprāyaścittaiḥ
Dativesmārtaprāyaścittāya smārtaprāyaścittābhyām smārtaprāyaścittebhyaḥ
Ablativesmārtaprāyaścittāt smārtaprāyaścittābhyām smārtaprāyaścittebhyaḥ
Genitivesmārtaprāyaścittasya smārtaprāyaścittayoḥ smārtaprāyaścittānām
Locativesmārtaprāyaścitte smārtaprāyaścittayoḥ smārtaprāyaścitteṣu

Compound smārtaprāyaścitta -

Adverb -smārtaprāyaścittam -smārtaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria