सुबन्तावली ?स्मार्तप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमास्मार्तप्रायश्चित्तम् स्मार्तप्रायश्चित्ते स्मार्तप्रायश्चित्तानि
सम्बोधनम्स्मार्तप्रायश्चित्त स्मार्तप्रायश्चित्ते स्मार्तप्रायश्चित्तानि
द्वितीयास्मार्तप्रायश्चित्तम् स्मार्तप्रायश्चित्ते स्मार्तप्रायश्चित्तानि
तृतीयास्मार्तप्रायश्चित्तेन स्मार्तप्रायश्चित्ताभ्याम् स्मार्तप्रायश्चित्तैः
चतुर्थीस्मार्तप्रायश्चित्ताय स्मार्तप्रायश्चित्ताभ्याम् स्मार्तप्रायश्चित्तेभ्यः
पञ्चमीस्मार्तप्रायश्चित्तात् स्मार्तप्रायश्चित्ताभ्याम् स्मार्तप्रायश्चित्तेभ्यः
षष्ठीस्मार्तप्रायश्चित्तस्य स्मार्तप्रायश्चित्तयोः स्मार्तप्रायश्चित्तानाम्
सप्तमीस्मार्तप्रायश्चित्ते स्मार्तप्रायश्चित्तयोः स्मार्तप्रायश्चित्तेषु

समास स्मार्तप्रायश्चित्त

अव्यय ॰स्मार्तप्रायश्चित्तम् ॰स्मार्तप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria