Declension table of ?smārtapaṇḍita

Deva

MasculineSingularDualPlural
Nominativesmārtapaṇḍitaḥ smārtapaṇḍitau smārtapaṇḍitāḥ
Vocativesmārtapaṇḍita smārtapaṇḍitau smārtapaṇḍitāḥ
Accusativesmārtapaṇḍitam smārtapaṇḍitau smārtapaṇḍitān
Instrumentalsmārtapaṇḍitena smārtapaṇḍitābhyām smārtapaṇḍitaiḥ smārtapaṇḍitebhiḥ
Dativesmārtapaṇḍitāya smārtapaṇḍitābhyām smārtapaṇḍitebhyaḥ
Ablativesmārtapaṇḍitāt smārtapaṇḍitābhyām smārtapaṇḍitebhyaḥ
Genitivesmārtapaṇḍitasya smārtapaṇḍitayoḥ smārtapaṇḍitānām
Locativesmārtapaṇḍite smārtapaṇḍitayoḥ smārtapaṇḍiteṣu

Compound smārtapaṇḍita -

Adverb -smārtapaṇḍitam -smārtapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria