सुबन्तावली ?स्मार्तपण्डित

Roma

पुमान्एकद्विबहु
प्रथमास्मार्तपण्डितः स्मार्तपण्डितौ स्मार्तपण्डिताः
सम्बोधनम्स्मार्तपण्डित स्मार्तपण्डितौ स्मार्तपण्डिताः
द्वितीयास्मार्तपण्डितम् स्मार्तपण्डितौ स्मार्तपण्डितान्
तृतीयास्मार्तपण्डितेन स्मार्तपण्डिताभ्याम् स्मार्तपण्डितैः स्मार्तपण्डितेभिः
चतुर्थीस्मार्तपण्डिताय स्मार्तपण्डिताभ्याम् स्मार्तपण्डितेभ्यः
पञ्चमीस्मार्तपण्डितात् स्मार्तपण्डिताभ्याम् स्मार्तपण्डितेभ्यः
षष्ठीस्मार्तपण्डितस्य स्मार्तपण्डितयोः स्मार्तपण्डितानाम्
सप्तमीस्मार्तपण्डिते स्मार्तपण्डितयोः स्मार्तपण्डितेषु

समास स्मार्तपण्डित

अव्यय ॰स्मार्तपण्डितम् ॰स्मार्तपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria