Declension table of smṛtyuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtyuktaḥ | smṛtyuktau | smṛtyuktāḥ |
Vocative | smṛtyukta | smṛtyuktau | smṛtyuktāḥ |
Accusative | smṛtyuktam | smṛtyuktau | smṛtyuktān |
Instrumental | smṛtyuktena | smṛtyuktābhyām | smṛtyuktaiḥ |
Dative | smṛtyuktāya | smṛtyuktābhyām | smṛtyuktebhyaḥ |
Ablative | smṛtyuktāt | smṛtyuktābhyām | smṛtyuktebhyaḥ |
Genitive | smṛtyuktasya | smṛtyuktayoḥ | smṛtyuktānām |
Locative | smṛtyukte | smṛtyuktayoḥ | smṛtyukteṣu |