Declension table of ?smṛtyukta

Deva

MasculineSingularDualPlural
Nominativesmṛtyuktaḥ smṛtyuktau smṛtyuktāḥ
Vocativesmṛtyukta smṛtyuktau smṛtyuktāḥ
Accusativesmṛtyuktam smṛtyuktau smṛtyuktān
Instrumentalsmṛtyuktena smṛtyuktābhyām smṛtyuktaiḥ smṛtyuktebhiḥ
Dativesmṛtyuktāya smṛtyuktābhyām smṛtyuktebhyaḥ
Ablativesmṛtyuktāt smṛtyuktābhyām smṛtyuktebhyaḥ
Genitivesmṛtyuktasya smṛtyuktayoḥ smṛtyuktānām
Locativesmṛtyukte smṛtyuktayoḥ smṛtyukteṣu

Compound smṛtyukta -

Adverb -smṛtyuktam -smṛtyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria