सुबन्तावली ?स्मृत्युक्त

Roma

पुमान्एकद्विबहु
प्रथमास्मृत्युक्तः स्मृत्युक्तौ स्मृत्युक्ताः
सम्बोधनम्स्मृत्युक्त स्मृत्युक्तौ स्मृत्युक्ताः
द्वितीयास्मृत्युक्तम् स्मृत्युक्तौ स्मृत्युक्तान्
तृतीयास्मृत्युक्तेन स्मृत्युक्ताभ्याम् स्मृत्युक्तैः स्मृत्युक्तेभिः
चतुर्थीस्मृत्युक्ताय स्मृत्युक्ताभ्याम् स्मृत्युक्तेभ्यः
पञ्चमीस्मृत्युक्तात् स्मृत्युक्ताभ्याम् स्मृत्युक्तेभ्यः
षष्ठीस्मृत्युक्तस्य स्मृत्युक्तयोः स्मृत्युक्तानाम्
सप्तमीस्मृत्युक्ते स्मृत्युक्तयोः स्मृत्युक्तेषु

समास स्मृत्युक्त

अव्यय ॰स्मृत्युक्तम् ॰स्मृत्युक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria