Declension table of ?smṛtyartharatnākara

Deva

MasculineSingularDualPlural
Nominativesmṛtyartharatnākaraḥ smṛtyartharatnākarau smṛtyartharatnākarāḥ
Vocativesmṛtyartharatnākara smṛtyartharatnākarau smṛtyartharatnākarāḥ
Accusativesmṛtyartharatnākaram smṛtyartharatnākarau smṛtyartharatnākarān
Instrumentalsmṛtyartharatnākareṇa smṛtyartharatnākarābhyām smṛtyartharatnākaraiḥ smṛtyartharatnākarebhiḥ
Dativesmṛtyartharatnākarāya smṛtyartharatnākarābhyām smṛtyartharatnākarebhyaḥ
Ablativesmṛtyartharatnākarāt smṛtyartharatnākarābhyām smṛtyartharatnākarebhyaḥ
Genitivesmṛtyartharatnākarasya smṛtyartharatnākarayoḥ smṛtyartharatnākarāṇām
Locativesmṛtyartharatnākare smṛtyartharatnākarayoḥ smṛtyartharatnākareṣu

Compound smṛtyartharatnākara -

Adverb -smṛtyartharatnākaram -smṛtyartharatnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria