सुबन्तावली ?स्मृत्यर्थरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमास्मृत्यर्थरत्नाकरः स्मृत्यर्थरत्नाकरौ स्मृत्यर्थरत्नाकराः
सम्बोधनम्स्मृत्यर्थरत्नाकर स्मृत्यर्थरत्नाकरौ स्मृत्यर्थरत्नाकराः
द्वितीयास्मृत्यर्थरत्नाकरम् स्मृत्यर्थरत्नाकरौ स्मृत्यर्थरत्नाकरान्
तृतीयास्मृत्यर्थरत्नाकरेण स्मृत्यर्थरत्नाकराभ्याम् स्मृत्यर्थरत्नाकरैः स्मृत्यर्थरत्नाकरेभिः
चतुर्थीस्मृत्यर्थरत्नाकराय स्मृत्यर्थरत्नाकराभ्याम् स्मृत्यर्थरत्नाकरेभ्यः
पञ्चमीस्मृत्यर्थरत्नाकरात् स्मृत्यर्थरत्नाकराभ्याम् स्मृत्यर्थरत्नाकरेभ्यः
षष्ठीस्मृत्यर्थरत्नाकरस्य स्मृत्यर्थरत्नाकरयोः स्मृत्यर्थरत्नाकराणाम्
सप्तमीस्मृत्यर्थरत्नाकरे स्मृत्यर्थरत्नाकरयोः स्मृत्यर्थरत्नाकरेषु

समास स्मृत्यर्थरत्नाकर

अव्यय ॰स्मृत्यर्थरत्नाकरम् ॰स्मृत्यर्थरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria