Declension table of ?smṛtivākyāpeta

Deva

MasculineSingularDualPlural
Nominativesmṛtivākyāpetaḥ smṛtivākyāpetau smṛtivākyāpetāḥ
Vocativesmṛtivākyāpeta smṛtivākyāpetau smṛtivākyāpetāḥ
Accusativesmṛtivākyāpetam smṛtivākyāpetau smṛtivākyāpetān
Instrumentalsmṛtivākyāpetena smṛtivākyāpetābhyām smṛtivākyāpetaiḥ smṛtivākyāpetebhiḥ
Dativesmṛtivākyāpetāya smṛtivākyāpetābhyām smṛtivākyāpetebhyaḥ
Ablativesmṛtivākyāpetāt smṛtivākyāpetābhyām smṛtivākyāpetebhyaḥ
Genitivesmṛtivākyāpetasya smṛtivākyāpetayoḥ smṛtivākyāpetānām
Locativesmṛtivākyāpete smṛtivākyāpetayoḥ smṛtivākyāpeteṣu

Compound smṛtivākyāpeta -

Adverb -smṛtivākyāpetam -smṛtivākyāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria