सुबन्तावली ?स्मृतिवाक्यापेत

Roma

पुमान्एकद्विबहु
प्रथमास्मृतिवाक्यापेतः स्मृतिवाक्यापेतौ स्मृतिवाक्यापेताः
सम्बोधनम्स्मृतिवाक्यापेत स्मृतिवाक्यापेतौ स्मृतिवाक्यापेताः
द्वितीयास्मृतिवाक्यापेतम् स्मृतिवाक्यापेतौ स्मृतिवाक्यापेतान्
तृतीयास्मृतिवाक्यापेतेन स्मृतिवाक्यापेताभ्याम् स्मृतिवाक्यापेतैः स्मृतिवाक्यापेतेभिः
चतुर्थीस्मृतिवाक्यापेताय स्मृतिवाक्यापेताभ्याम् स्मृतिवाक्यापेतेभ्यः
पञ्चमीस्मृतिवाक्यापेतात् स्मृतिवाक्यापेताभ्याम् स्मृतिवाक्यापेतेभ्यः
षष्ठीस्मृतिवाक्यापेतस्य स्मृतिवाक्यापेतयोः स्मृतिवाक्यापेतानाम्
सप्तमीस्मृतिवाक्यापेते स्मृतिवाक्यापेतयोः स्मृतिवाक्यापेतेषु

समास स्मृतिवाक्यापेत

अव्यय ॰स्मृतिवाक्यापेतम् ॰स्मृतिवाक्यापेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria