Declension table of ?skandhajā

Deva

FeminineSingularDualPlural
Nominativeskandhajā skandhaje skandhajāḥ
Vocativeskandhaje skandhaje skandhajāḥ
Accusativeskandhajām skandhaje skandhajāḥ
Instrumentalskandhajayā skandhajābhyām skandhajābhiḥ
Dativeskandhajāyai skandhajābhyām skandhajābhyaḥ
Ablativeskandhajāyāḥ skandhajābhyām skandhajābhyaḥ
Genitiveskandhajāyāḥ skandhajayoḥ skandhajānām
Locativeskandhajāyām skandhajayoḥ skandhajāsu

Adverb -skandhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria