सुबन्तावली ?स्कन्धजा

Roma

स्त्रीएकद्विबहु
प्रथमास्कन्धजा स्कन्धजे स्कन्धजाः
सम्बोधनम्स्कन्धजे स्कन्धजे स्कन्धजाः
द्वितीयास्कन्धजाम् स्कन्धजे स्कन्धजाः
तृतीयास्कन्धजया स्कन्धजाभ्याम् स्कन्धजाभिः
चतुर्थीस्कन्धजायै स्कन्धजाभ्याम् स्कन्धजाभ्यः
पञ्चमीस्कन्धजायाः स्कन्धजाभ्याम् स्कन्धजाभ्यः
षष्ठीस्कन्धजायाः स्कन्धजयोः स्कन्धजानाम्
सप्तमीस्कन्धजायाम् स्कन्धजयोः स्कन्धजासु

अव्यय ॰स्कन्धजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria