Declension table of sitavarman

Deva

MasculineSingularDualPlural
Nominativesitavarmā sitavarmāṇau sitavarmāṇaḥ
Vocativesitavarman sitavarmāṇau sitavarmāṇaḥ
Accusativesitavarmāṇam sitavarmāṇau sitavarmaṇaḥ
Instrumentalsitavarmaṇā sitavarmabhyām sitavarmabhiḥ
Dativesitavarmaṇe sitavarmabhyām sitavarmabhyaḥ
Ablativesitavarmaṇaḥ sitavarmabhyām sitavarmabhyaḥ
Genitivesitavarmaṇaḥ sitavarmaṇoḥ sitavarmaṇām
Locativesitavarmaṇi sitavarmaṇoḥ sitavarmasu

Compound sitavarma -

Adverb -sitavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria