Declension table of ?sitamaṇimaya

Deva

MasculineSingularDualPlural
Nominativesitamaṇimayaḥ sitamaṇimayau sitamaṇimayāḥ
Vocativesitamaṇimaya sitamaṇimayau sitamaṇimayāḥ
Accusativesitamaṇimayam sitamaṇimayau sitamaṇimayān
Instrumentalsitamaṇimayena sitamaṇimayābhyām sitamaṇimayaiḥ sitamaṇimayebhiḥ
Dativesitamaṇimayāya sitamaṇimayābhyām sitamaṇimayebhyaḥ
Ablativesitamaṇimayāt sitamaṇimayābhyām sitamaṇimayebhyaḥ
Genitivesitamaṇimayasya sitamaṇimayayoḥ sitamaṇimayānām
Locativesitamaṇimaye sitamaṇimayayoḥ sitamaṇimayeṣu

Compound sitamaṇimaya -

Adverb -sitamaṇimayam -sitamaṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria