सुबन्तावली ?सितमणिमय

Roma

पुमान्एकद्विबहु
प्रथमासितमणिमयः सितमणिमयौ सितमणिमयाः
सम्बोधनम्सितमणिमय सितमणिमयौ सितमणिमयाः
द्वितीयासितमणिमयम् सितमणिमयौ सितमणिमयान्
तृतीयासितमणिमयेन सितमणिमयाभ्याम् सितमणिमयैः सितमणिमयेभिः
चतुर्थीसितमणिमयाय सितमणिमयाभ्याम् सितमणिमयेभ्यः
पञ्चमीसितमणिमयात् सितमणिमयाभ्याम् सितमणिमयेभ्यः
षष्ठीसितमणिमयस्य सितमणिमययोः सितमणिमयानाम्
सप्तमीसितमणिमये सितमणिमययोः सितमणिमयेषु

समास सितमणिमय

अव्यय ॰सितमणिमयम् ॰सितमणिमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria